A 145-12 Āgamakalpadruma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 145/12
Title: Āgamakalpadruma
Dimensions: 29 x 8 cm x 106 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/214
Remarks:
Reel No. A 145-12 Inventory No.: 1083
Title Āgamakalpadruma
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x.8 0 cm
Folios 106
Lines per Folio 7–8
Foliation figures in the middle right-hand margin
Place of Deposit NAK
Accession No. 1/214
Manuscript Features
There are two exposures of fols. 9v–10r, 12v–13r, 24v–25r, and 76v–77r
Excerpts
Beginning
❖ oṁ namaḥ śrīgurave ||
śrīgaṇeśāya namaḥ ||
yasya brahmapurandarādritanayāpradyamnadehoḥ kvacit,
kvāpi sthāṇusarasvatīśaśadharair ābaddhadehaḥ kvacit |
lakṣmībhrā(rtṛ)samanvitā kvacid aho sṛṣṭisthitidhvaṃsanaṃ,
taṃ vande surapūjitaṃ ca jagatāṃ mūlaṃ vibhūtyāptaye ||
śrīśaṅkarācāryyavacorṇṇavaṃ śrī-
govindanāmnā dvijapuṃgavena ||
ālokya sarvāgamata[ṃ]trasāraṃ
kalpadrumo yaṃ nihitaḥ pṛthivyāṃ ||
mahājano mandadhiyāṃ viśeṣa-
roṣāya kiñcid gaditaṃ vicāryya ||
nyūnādhikaṃ cātra viśodhanīyaṃ
saṃprārthaye saṃpuṭakāñjalis tat ||
dīkṣitānāṃ ca sarvveṣām adhikāro tra niścitaṃ |
ataḥ prathamato dīkṣāṃ pravakṣyāmi viśeṣataḥ (fol. 1v1–5)
End
āveśya bhrāmayitvā ciradinam aniśaṃ (jñā)naśailaṃ tadantaḥ
sanmitrāmitrasaṃghair aditiditisutair dṛṣṭirajvādhikṛṣya |
ālocyāśeṣatantrārṇṇavam iha nihitaḥ kalpavṛkṣaḥ pṛthivyāṃ
tarttuṃ saṃsāraduḥkhaṃ⟨duḥkhaṃ⟩ suvipulamatayaḥ saṃśraya⟨ḥ⟩dhvaṃ cicāya || || || (fol. 105v6–106r1)
Colophon
ity āgamakalpadrume pañcamaṃ śākhāyāṃ ṣaṣṭhaḥ paṭalaḥ samāptaḥ paṃcamaśākhāprapañcaḥ || 5 || 5 || || samāpto yaṃ granthaḥ || śubham astu sarvvadā || || śrīśrīśrībhavānyai namaḥ || || ❁ || ❁ || ❁|| ○ || (fol. 106r1–3)
Microfilm Details
Reel No. A 145/12
Exposures 112
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 05-05-2009
Bibliography