A 145-12 Āgamakalpadruma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 145/12
Title: Āgamakalpadruma
Dimensions: 29 x 8 cm x 106 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/214
Remarks:


Reel No. A 145-12 Inventory No.: 1083

Title Āgamakalpadruma

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x.8 0 cm

Folios 106

Lines per Folio 7–8

Foliation figures in the middle right-hand margin

Place of Deposit NAK

Accession No. 1/214

Manuscript Features

There are two exposures of fols. 9v–10r, 12v–13r, 24v–25r, and 76v–77r

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||

śrīgaṇeśāya namaḥ ||

yasya brahmapurandarādritanayāpradyamnadehoḥ kvacit,

kvāpi sthāṇusarasvatīśaśadharair ābaddhadehaḥ kvacit |

lakṣmībhrā(rtṛ)samanvitā kvacid aho sṛṣṭisthitidhvaṃsanaṃ,

taṃ vande surapūjitaṃ ca jagatāṃ mūlaṃ vibhūtyāptaye ||

śrīśaṅkarācāryyavacorṇṇavaṃ śrī-

govindanāmnā dvijapuṃgavena ||

ālokya sarvāgamata[ṃ]trasāraṃ

kalpadrumo yaṃ nihitaḥ pṛthivyāṃ || 

mahājano mandadhiyāṃ viśeṣa-

roṣāya kiñcid gaditaṃ vicāryya ||

nyūnādhikaṃ cātra viśodhanīyaṃ

saṃprārthaye saṃpuṭakāñjalis tat ||

dīkṣitānāṃ ca sarvveṣām adhikāro tra niścitaṃ |

ataḥ prathamato dīkṣāṃ pravakṣyāmi viśeṣataḥ  (fol. 1v1–5)

End

āveśya bhrāmayitvā ciradinam aniśaṃ (jñā)naśailaṃ tadantaḥ

sanmitrāmitrasaṃghair aditiditisutair dṛṣṭirajvādhikṛṣya |

ālocyāśeṣatantrārṇṇavam iha nihitaḥ kalpavṛkṣaḥ pṛthivyāṃ

tarttuṃ saṃsāraduḥkhaṃ⟨duḥkhaṃ⟩ suvipulamatayaḥ saṃśraya⟨ḥ⟩dhvaṃ cicāya ||   ||     || (fol. 105v6–106r1)

Colophon

ity āgamakalpadrume pañcamaṃ śākhāyāṃ ṣaṣṭhaḥ paṭalaḥ samāptaḥ paṃcamaśākhāprapañcaḥ || 5 || 5 ||       || samāpto yaṃ granthaḥ || śubham astu sarvvadā ||       || śrīśrīśrībhavānyai namaḥ ||       || ❁ || ❁ || ❁|| ○ || (fol. 106r1–3)

Microfilm Details

Reel No. A 145/12

Exposures 112

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-05-2009

Bibliography